!!!---: न स्वातन्त्र्यात् परमं सुखम् :---!!!
=======================
एकदा कश्चिद् व्याधः आखेटार्थं सर्वं दिनं विपिने अभ्रमत्, किन्तु केवलम् एकः शुकः एव तस्य हस्तगतः जातः । शुकः सुन्दरः सुपुष्टः चासीत् । स तं पंजरस्थं कृत्वा अपालयत् ।
प्रत्यहम् आखेटाय वनगमनं तस्य व्याधस्य नैत्यिकं कर्म आसीत् । स अतिरिक्ते समये शुकं शिक्षयति स्म । कतिपयमासानाम् अभ्यासेन शुकः मनुष्यवद् वार्तालापे पाटवं दधौ । व्याधः तेन सह सर्वेषु व्यवहारविषयेषु चर्चा कृत्वा आनन्दं लभते स्म ।
एकदा धनाभावसंपीडितः व्याधः तं शुकं विक्रेतुं निश्चयम् अकरोत् । पंजरस्थं तम् आदाय स आपणं गतवान् । तत्र कश्चित् श्रेष्ठी मनुष्यवाचा वदन्तं तं कीरं दृष्ट्वा विस्मितः जातः । स तस्य मूल्यम् अपृच्छत् । व्याधः अवदत् --"एष शुकः एव स्वमूल्यम् अभिधास्यति ।" तत्क्षणम् एव शुकेन उक्तम्, "अस्मै पञ्चशतानि देहि ।"
श्रेष्ठी तस्मै व्याधाय शुकस्य मू्ल्यं दत्वा शुकं गृहे आनयत् ।
असौ शुकः श्रेष्ठिनः गृहे सर्वविधं सौख्यम् अनुभवन् उवास । तस्मिन् शुके श्रेष्ठिनः तत्पत्न्याः च महान् अनुरागः जातः । तेन सह वार्ताविनोदं कुर्वतो तयोः समयः सुखेन याति स्म, किन्तु यदा शुकः नीलगगने पक्षान् प्रसार्यः विहरतः पक्षिणः विलोकते स्म, स उन्मनाः जायते स्म । बन्धनं कस्य प्रियम् ?
एकदा तस्मिन् नगरे काशीपुरतः कश्चिद् विद्वान् वक्ता समागतः । स प्रतिदिनं रात्रौ धार्मिकं प्रवचनम् अकरोत् । श्रोतृणां प्रश्नानाम् समाधानम् अपि तेन क्रियते स्म ।
एकस्मात् मित्रात् तस्य विदुषः प्रशंसां श्रुत्वा श्रेष्ठी तेन साकं प्रवचनं श्रोतुं गतवान् । वक्तुः वैदुष्यपूर्णं प्रवचनं तस्मै अत्यर्थम् अरोचत । गृहं प्रत्यागत्य स शुकेन सह तद्विषये आलपत् ।
एकस्मिन् अहनि शुकः श्रेष्ठिनं प्रार्थयत---"अद्य भवान् मम जिज्ञासयाः समाधानं कर्तुं निवेदयतु तस्मै विदुषे ।"
श्रेष्ठी अवदत्---"का के जिज्ञासा ?"
शुकः न्यवेदयत्---मम प्रश्नोSस्ति---"शिक्षितः कथं मुक्तिं लभते ?"
प्रवचनान्ते स श्रेष्ठी शुकस्य योग्यतां ज्ञानं च उपवर्ण्य तं वक्तारं शुकस्य प्रश्नस्य समाधानम् अपृच्छत् ।
प्रश्न श्रुत्वा स विद्वान् अस्वस्थः जातः । स निश्चेतन इव भूमौ अपतत् । तं तथा विधिं विलोक्य श्रेष्ठी भयाकुलो भूत्वा द्रुतं स्वगृहं प्रति चचाल ।
गृहम् उपेत्य स उत्तेजितः इव शुकम् अभ्यधात् , "यत् तव कारणात् तस्य विदुषः मरणासन्नदशा जाता । सम्प्रति स किमवस्थः, नाहं जाने ।"
शुकः इदम् आकर्ण्य धृतिं बबन्ध । तेन प्रश्नस्य समाधानं लब्धम् आसीत् ।
पञ्चषः अहानि गतानि । शुकः अकस्मात् रुग्णः भूत्वा अशेत । अन्नं पानं च त्यक्तवान् । तें निश्चेष्टं ज्ञात्वा श्रेष्ठिदम्पती व्यग्रौ अजायेताम् । पक्षिचिकित्सकाः समायाताः किन्तु शुकस्य दशा तथैव आसीत् ।
दिनद्वयेन शुकः गतप्राणः अभवत् । सदारः श्रेष्ठी बहु व्यलपत् । दैवेच्छा स्वीकृत्य स तस्य अन्तिमसंस्कारचिकीर्षया एकं कौशेयवसनं भूमौ प्रसारितवान् । शुकं पञ्जरात् निष्कास्य स तस्मिन् वसने तं निदधौ ।
किन्तु आश्चर्यम् ? तयोः पश्यतोः एव शुकः पक्षौ प्रसार्य उत्पत्य च तरुशाखायाम् उपाविशत् । श्रेष्ठिदम्पती स्तब्धौ आस्ताम् । तौ सानुनयं शुकम् आह्वयताम्, किन्तु स शुकः वृक्षादेव तौ सम्बोधयन् अभ्यधात्---
"तस्मै विदुषे मम धन्यवादाः कथनीयाः यस्य कृपया अद्य अहं चिरबन्धनात् मुक्तिम् अलभे । भवद्भ्याम् अपि मम अन्तिमाः प्रणामाः ।"
इत्युक्त्वा स व्योम्नि विहर्तुम् उत्पतितः ।
=============================
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/
(२२.) भारतीयं विज्ञानम्
https://www.facebook.com/groups/indiascience/
(२३.) वैदिक संसार
https://www.facebook.com/groups/vaidiksansar/
हमारे ब्लॉग
(१.) वैदिक संस्कृत
www.vaidiksanskrit.blogspot.in/
(२.) वैदिक संस्कृत
www.vediksanskrit.blogspot.in/
(३.) लौकिक संस्कृत
www.laukiksanskrit.blogspot.in/
(४.) चाणक्य नीति
www.chaanakyaniti.blogspot.in/
(५.) आर्य सिद्धान्त
www.aryasiddhant.blogspot.in/
(६.) संस्कृत नौकरी
www.sanskritnaukari.blogspot.in/
(७.) आयुर्वेद
www.aayurvedjivan.blogspot.in/
(८.) कथा-मञ्जरी
www.kathamanzari.blogspot.in/
(९.) सूक्ति-सुधा
www.suktisudha.blogspot.in/
(१०.) जय भारत महान्
www.jaibharatmahan.blogspot.in/
(११.) कुसुमाञ्जलिः
www.kusumanzali.blogspot.in/
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/
(२२.) भारतीयं विज्ञानम्
https://www.facebook.com/groups/indiascience/
(२३.) वैदिक संसार
https://www.facebook.com/groups/vaidiksansar/
हमारे ब्लॉग
(१.) वैदिक संस्कृत
www.vaidiksanskrit.blogspot.in/
(२.) वैदिक संस्कृत
www.vediksanskrit.blogspot.in/
(३.) लौकिक संस्कृत
www.laukiksanskrit.blogspot.in/
(४.) चाणक्य नीति
www.chaanakyaniti.blogspot.in/
(५.) आर्य सिद्धान्त
www.aryasiddhant.blogspot.in/
(६.) संस्कृत नौकरी
www.sanskritnaukari.blogspot.in/
(७.) आयुर्वेद
www.aayurvedjivan.blogspot.in/
(८.) कथा-मञ्जरी
www.kathamanzari.blogspot.in/
(९.) सूक्ति-सुधा
www.suktisudha.blogspot.in/
(१०.) जय भारत महान्
www.jaibharatmahan.blogspot.in/
(११.) कुसुमाञ्जलिः
www.kusumanzali.blogspot.in/
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें