!!!---: विशेषज्ञता :---!!!
=============≠======
लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री
एकस्य श्रेष्ठिनः एका बृहती निर्माणी (कारखाना) आसीत् । तस्यां निर्माण्यां सहस्रशः श्रमिकाः कार्यं कुर्वन्ति स्म । प्रतिदिनं लक्षशः रूप्यकाणाम् आयः भवति स्म । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री
एकदा यन्त्रे काचिद् विकृतिः आगता । कार्यम् अवरुद्धं जातम् । श्रमिकाः बहिः आगच्छन् । यन्त्रस्य विकृतिं समाधातुं कृता अनेके यत्नाः निष्फलाः जाताः । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री
यन्त्रस्य अवरोधेन महती हानिः भवेद् इति विचार्य श्रेष्ठी नगराद् एकं यन्त्रविशेज्ञम् आहूतवान् । स यन्त्रं ध्यानेन निरीक्ष्य अवदत् , अहं यन्त्रं सुचारु चालयिष्यामि । मम पारिश्रमिकं दशसहस्ररूप्यकाणि । यदि भवान् भवान् एतं राशिं दातुम् उद्यतः, अहं यन्त्रं समादधामि । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री
कार्यविरोधजनितहानिशङ्कया स श्रेष्ठी तं समाधाने न्ययोजयत् । तेन लौहहस्तिकया यन्त्रस्य एकदेशे प्रहारः कृतः । यन्त्रं यथावत् कार्ये प्रवृत्तं जातम् । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री
श्रेष्ठी तं विशेज्ञम् अवदत् --- "एतस्य लघुकार्यस्य कृते एतावद् बृहत् पारिश्रमिकं समुचितं नास्ति ।" लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री
सोऽवदत् --- "यन्त्रे आघातं विधातुं कोऽपि शक्तः स्यात् , किन्तु आघातः कुत्र करणीयः एतद् अहं जानामि, न सर्वे । दीयतां मम पारिश्रमिकम् । लेखक :--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री
श्रेष्ठी निरुत्तरः सन्, यथानिश्श्चितं राशिं तस्मै ददौ ।