!!!---: प्रीतिभोजः :---!!!
=======================
चरूशलमदेशस्य शासकः सोलोमनः प्रजापालनरतः न्यायप्रियः चासीत् । तस्मिन् शासति देशः सर्वतोमुखीं प्रगतिं कुर्वन् चकासे । प्रजाजनाः राजनि अस्निह्यन्, राष्ट्रस्य समृद्ध्यै च सर्वदा यत्नपराः आसन् ।
तत्र बावसीनामा कश्चिद् अतिकृपणः श्रेष्ठी अवसत् । स कुसीदेन द्रव्यं ददाति स्म । अतुलं वैभवम् ऐश्वर्यं च दधानः अपि स परेभ्यः आत्मार्थेSपि च धनस्य व्ययं नैव कुरुते स्म । पत्न्यां पुत्रेषु च धनस्य व्ययः भविष्यति, इति विचार्य असौ विवाहम् एव न अकरोत् । सेवकैः कर्म कारयित्वा अपि स तेभ्यः भोजन-भृति दानेSपि मन्दादरः आसीत् ।
एकदा देशे दुर्भिक्षस्य भीषणः प्रकोपः समजायत । लोकाः अन्नाभावात् दुःखिनः आसन् । नृपतिः सोलोमनः प्रजानां दुःखैः सन्तप्यमानः राज्यस्य अन्नभाण्डागारेभ्यः अन्नवितरणेन सेवानिरतः बभूव, किन्तु बावसी-भाण्डागारेषु अन्नस्य निवहाः निलीनाः आसन् ।
राज्ञा सोलोमनेन बावसीविषये सर्वं श्रुतम् । तं शिक्षयितुं स एकम् उपायम् अचिन्तयत् । बावसी प्रीतिभोजे निमन्त्रितः । राजनिमन्त्रणं प्राप्य बावसी अतिप्रसन्नः अजायत । जीवने प्रथमवारं तेन राज्ञा साकं स्वादुभोजनानां, मधुराणां पेयानां, नानाविधानां चोष्याणां लेह्यनां च आस्वादैः रसनां रसयितुम् अवसरः लब्धः आसीत् । राजसम्मानस्य कल्पना अपि तस्य मानसं सुखयति स्म ।
तस्य अभिनन्दनाय कर्मचारिणः बद्धपङ्क्तयः आसन् । राजप्रासादस्य भवनानाम् अपूर्वाम् अभिख्यां पश्यन् स तत्र प्राप्तः यत्र सोलोमनः महार्घे आसने विराजते स्म । राजा स्वयम् उत्थाय तस्य अभिनन्दनं चकार । तदा तौ भोजनकक्षं गतौ, यत्र केवलं द्वाभ्यां कृते आसने शोभेते स्म ।
उभौ उपविष्टौ । नृपः कुशलप्रश्नानन्तरं तं तस्य व्यापारादिविषये पृष्टवान् । सोSपि स्मितवदनः राज्ञः प्रश्नानां यथोचितम् उत्तरम् अददात् ।
ततः भोजनम् आरब्धम् । अनेके सेवकाः परिवेषणे नियुक्ताः आसन् । प्रथमं सोलोमनस्य समक्षे मधुरं पेयम् अस्थाप्यत । स तत् पपौ । पश्चात् बावसीसम्मुखे एकः सेवकः पेयपात्रं दधौ । किन्तु पानात् पूर्वम् एव अपरः सेवकः पात्रम् अनयत् । एवं क्रमशः अनेकेषां खाद्यानां पेयानां चोष्य-लेह्यादिभोज्यवस्तूनां परिवेषणम् अभूत् । राजा तत्सर्वम् रुचिपूर्वकम् आस्वादयत्, व्यञ्जनानां पुनः पुनः प्रशंसां चाकरोत् । किन्तु बावसीसमक्षे एकः सेवकः भोजनम् आनयति, तत्क्षणम् एव अपरः अपनयति स्म, किन्तु शिष्टाचारवशाद् वा राजभयाद् वा किञ्चिद् अखादित्वा अपि बावसी भोजनस्य भूरि-प्रशंसाम् अकार्षीत् ।
प्रीतिभोजे अवसिते बावसी गृहं गन्तुम् इयेष किन्तु तस्य सम्माने आयोजिते नृत्यसङ्गीतमहोत्सवे नृपः रङ्गशालाम् अनयत् । द्विहोराविधिः कार्यक्रमः अचलत् । क्षुधार्तः बावसी कथं नृत्यसङ्गीते अभ्यनन्दत् इति अनुमातुं शक्यते ।
सम्पन्ने सङ्गीतमहोत्सवे राजवचनात् अनिच्छन् अपि बावसी राजप्रासादे शायितः । क्षुधितस्य तस्य निद्राSपि क्वापि न्यलीयत ।
प्रातर्वेलायां बावसी गमनाय अनुमतिं ययाचे । नृपतिः तं प्रणम्य गृहाय यातुं विससर्ज । प्रस्थानसमये बावसी करौ बद्ध्वा राज्ञे न्यवेदयत्, यत् क्षुधार्तानां का दशा भवति , इत्यहं भवत्कृपया अवगतवान् । मम अन्नभाण्डागाराः अकाल-ग्रस्तानां कृते मुक्ताः सन्ति । अद्य शिक्षितं पाठम् आजीवनं स्मरिष्यामि ।
=============================
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/
(२२.) भारतीयं विज्ञानम्
https://www.facebook.com/groups/indiascience/
(२३.) वैदिक संसार
https://www.facebook.com/groups/vaidiksansar/
हमारे ब्लॉग
(१.) वैदिक संस्कृत
www.vaidiksanskrit.blogspot.in/
(२.) वैदिक संस्कृत
www.vediksanskrit.blogspot.in/
(३.) लौकिक संस्कृत
www.laukiksanskrit.blogspot.in/
(४.) चाणक्य नीति
www.chaanakyaniti.blogspot.in/
(५.) आर्य सिद्धान्त
www.aryasiddhant.blogspot.in/
(६.) संस्कृत नौकरी
www.sanskritnaukari.blogspot.in/
(७.) आयुर्वेद
www.aayurvedjivan.blogspot.in/
(८.) कथा-मञ्जरी
www.kathamanzari.blogspot.in/
(९.) सूक्ति-सुधा
www.suktisudha.blogspot.in/
(१०.) जय भारत महान्
www.jaibharatmahan.blogspot.in/
(११.) कुसुमाञ्जलिः
www.kusumanzali.blogspot.in/
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/
(२२.) भारतीयं विज्ञानम्
https://www.facebook.com/groups/indiascience/
(२३.) वैदिक संसार
https://www.facebook.com/groups/vaidiksansar/
हमारे ब्लॉग
(१.) वैदिक संस्कृत
www.vaidiksanskrit.blogspot.in/
(२.) वैदिक संस्कृत
www.vediksanskrit.blogspot.in/
(३.) लौकिक संस्कृत
www.laukiksanskrit.blogspot.in/
(४.) चाणक्य नीति
www.chaanakyaniti.blogspot.in/
(५.) आर्य सिद्धान्त
www.aryasiddhant.blogspot.in/
(६.) संस्कृत नौकरी
www.sanskritnaukari.blogspot.in/
(७.) आयुर्वेद
www.aayurvedjivan.blogspot.in/
(८.) कथा-मञ्जरी
www.kathamanzari.blogspot.in/
(९.) सूक्ति-सुधा
www.suktisudha.blogspot.in/
(१०.) जय भारत महान्
www.jaibharatmahan.blogspot.in/
(११.) कुसुमाञ्जलिः
www.kusumanzali.blogspot.in/
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें