गुरुवार, 17 नवंबर 2016

वीरवरस्य स्वामिभक्तिः

!!!---: वीरवरस्य स्वामिभक्तिः :---!!!
========================

प्रस्तुत कथा "वैतालपञ्चविंशतिका" नामक कथा ग्रन्थ से उद्धृत है । इसे सम्पादित करके यहाँ लिखा जा रहा है । इस कथा में राजा शूद्रक की सेवा में प्रथम बार नियुक्त किसी वीरवर नामक कर्त्तव्यनिष्ठ राजपुत्र की विशेषताओं का वर्णन है । वह राजा एवं राष्ट्र की रक्षा के लिए अपने प्राणों को देने के लिए भी तत्पर हो जाता है । उसकी स्वामिभक्ति एवं राष्ट्र के प्रति सम्पूर्ण समर्पण की भावना देशभक्तों के लिए अनुकरणीय है ।

अब कथा पढिए-----

पुरा "शोभावती" इति नगर्यां शूद्रको नाम शूरः प्रजावत्सलः च राजा अभूत । एकदा तस्य राजसभायां कश्चन वीरवरो नाम राजपुत्रः सेवार्थम् आगतः ।

सः राजानं स्ववृत्तये प्रतिदिनं दीनार-शतपञ्चकम् अयाचत् । अमात्यैः सह विचारविमर्शं कृत्वा राजा तावतीं वृत्तिं स्वीकृतवान् ।

वीरवरः नित्यं प्रातः राज्ञः दर्शनं विधाय धृतायुधः सिंहद्वारे स्थित्वा सिंहद्वारं रक्षति स्म । मध्याह्ने च निज-आवासं गच्छति स्म । ततश्च स्ववृत्तिलब्धानां दीनाराणां शतं भोजनार्थं, शतं च अङ्गरागताम्बूलादिक्रयणे, शतं विष्णोः शिवस्य च पूजार्थं व्ययं करोति स्म । विप्रेभ्यश्च दीनेभ्यश्च स शत्द्वयं दानरूपेण ददाति स्म ।

एवञ्च पञ्चापि शतानि नित्यमसौ विभजति स्म । पुनश्च निशि करे करवालं धृत्वा सिंहद्वारं रक्षति स्म । राजापि स्वानुचरैः तस्य एतादृशीं दैनन्दिनीं ज्ञात्वा हृदये महान्तं सन्तोषम् अन्वभवत् ।

अथैकदा कृष्णचतुर्दश्यां गहनान्धकारे रात्रौ स राजा कस्या अपि क्रन्दनध्वनिम् अशृणोत् । शूद्रकः तस्या ध्वनेः निरूपणाय वीरवरम् आदिशत् । वीरवरः ध्वनिमनुसरन् अगच्छत् । अयम् एकाकी एव मया सूचिभेद्ये तमसि प्रेषितः । नैतदुचितं कृतम् इति चिन्तयित्वा राजापि खड्गम् आदाय वीरवरं गुप्तरूपेण अन्वसरत् ।

नगर्याः बहिः वीरवरेण सरः मध्ये रुदती काचित् स्त्री दृष्टा पृष्टा च---"का त्वम् ? किमर्थं रोदिषि ?"

सा स्त्री उवाच---"अहमस्य देशस्य राज्ञः राजलक्ष्मीः । अद्यतः तृतीयेSहनि राज्ञो मरणं ध्रुवमिति परिज्ञाय खेदादनुशोचामि ।"

वीरवरोSवदत्----"यत्र अपायः सम्भवति तत्र उपायोSपि अस्ति । ततः केन उपायेन स प्रभुः रक्षणीयः ?"

लक्ष्मीरुवाच---"यदि त्वम् आत्मानं भगवत्यै सर्वमङ्गलायै उपहारीकरोषि तदा राजापि चिरं जीविष्यति, अहमपि चात्र चिरं स्थास्यामि ।"

एतच्छ्रुत्वा वीरवरः सर्वमङ्गलां सम्पूज्य यदैव खड्गम् आदाय स्वशिरश्छेदनाय उद्यतोSभवत् । तदैव भगवती सर्वमङ्गला आशीर्वचोभिः वीरवरम् उवाच---"पुत्र ! अनेन ते सत्त्वोत्कर्षेण स्वामिभक्त्या च सन्तुष्टाSस्मि । चव राजा चिरं जीवतु" इत्युक्त्वा सा अदृश्याभवत् ।

राजापि तेन अलक्षितः राजभवनं प्रत्यागच्छत् ।

वीरवरोSपि शीघ्रमेव प्रत्यागत्य पूर्ववत् सिंहद्वारम् असेवत । भूपतिना पृष्टः सः "देव ! रुदती स्त्री माम् अवलोक्य अदर्शनं गता । अतः न का!पि वार्ता अभवत् ।" इति सादरं विज्ञापयामास ।

तद्वचनम् आकर्ण्य राजा अचिन्तयत्----"कथम् अयं श्लाघ्यः महासत्त्वः । ततः सः राजा प्रातः राजसभाम् आहूय रात्रिवृत्तान्तं सर्वेभ्यः विज्ञाप्य तस्मै वीरवराय कर्नाटकराज्यम् अयच्छत् ।
=============================
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/
 (२२.) भारतीयं विज्ञानम्
https://www.facebook.com/groups/indiascience/

(२३.) वैदिक संसार
 https://www.facebook.com/groups/vaidiksansar/
 हमारे ब्लॉग
(१.) वैदिक संस्कृत
www.vaidiksanskrit.blogspot.in/
(२.) वैदिक संस्कृत
www.vediksanskrit.blogspot.in/
(३.) लौकिक संस्कृत
www.laukiksanskrit.blogspot.in/
(४.) चाणक्य नीति
www.chaanakyaniti.blogspot.in/
(५.) आर्य सिद्धान्त
www.aryasiddhant.blogspot.in/
(६.) संस्कृत नौकरी
www.sanskritnaukari.blogspot.in/
(७.) आयुर्वेद
www.aayurvedjivan.blogspot.in/
(८.) कथा-मञ्जरी
www.kathamanzari.blogspot.in/
(९.) सूक्ति-सुधा
www.suktisudha.blogspot.in/
(१०.) जय भारत महान्
www.jaibharatmahan.blogspot.in/
(११.) कुसुमाञ्जलिः
www.kusumanzali.blogspot.in/

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें