!!!---: राज्ञो दिलीपस्य गोसेवा :---!!!
==========================
राजा दिलीपः प्रसिद्धः शासकः तपस्वी आत्मज्ञाता एवं दयादानगुणशीलसम्पन्नः महान् पुरुषः आसीत् ।
सः सूर्यवंशे उत्पन्नः महाप्रतापी सम्राट् आसीत् । सः सर्वसुखसम्पन्नोSपि परम-दुःखितः आसीत् । सः अपुत्रः आसीत् ।
शास्त्रं कथयति---"अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।"
सः पुत्राभावात् सर्वदा दुःखमनुभवति स्म । सः पत्न्या सह पुत्रेच्छया गुरोः वशिष्ठस्य आश्रमं जगाम । तत्र स गुरुं प्रणम्य आत्मदुःखं निवेदयामास ।
गुरुः उवाच---"त्वं गोः सेवां कुरु । पुत्रो भविष्यति ।"
गुरोः आदेशं प्राप्य स गां सेवितुम् आरेभे ।
सः "नन्दिनी"--इति नाम्ना या गौः आसीत् तस्याः सेवाम् आरब्धवान् । प्रत्यहं सः गां चारयितुं वने वने निर्याति स्म ।
कालिदासः स्वरचिते सघुवंशमहाकाव्ये दिलीपस्य गोसेवां सम्यक् वर्णितवान् । यदा गौः (नन्दिनी) जलं पिबति सोSपि जलं पिबति । यदा गौः निषीदति, सोSपि निषीदति । यावत् सा व्रजति सोSपि तामनुव्रजति ।
गोसेवा-परीक्षणाय एकदा गौः लुप्ता जाता । सिंहः प्रकटीभूतः । सिंहः कथयति---"अहं शिवस्य अनुचरः अस्मि । त्वं मां प्रहर्त्तुं न शक्नोषि ।"
ततः राजा दिलीपः सिंहं प्रति उक्तवान्---"भो देव, मां भुङ्क्ष्व परं त्यज इमां गाम् ।"
सिंहेनोक्तम्---"एवमस्तु ।"
राजा दिलीपः सिंहस्याग्रे शरीरार्पणं कृतवान् । क्षणान्तरे सिंहस्थाने नन्दिनी गौः उपस्थिता ।
सा अकथयत्---"इयं तव परीक्षा । त्वं सफलीभूतः । इदानीं मम पयो दुग्ध्वा पिब । तव पुत्रो भविष्यति ।"
यथासमयं पुत्रः जातः । स एव राजा रघुः । रधुनाम्ना एव रघुकुलम् विख्यातम् ।
रघुवंशमहाकाव्ये एकस्मिन् स्थले कालिदासः उपमालङ्कार-चमत्कारं दर्शयति---
"पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या ।
तदन्तरे सा विरराज धेनुः दिनक्षपामध्यगतेव सन्ध्या ।।"
===============================
वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa
www.vaidiksanskritk.com
www.shishusanskritam.com
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa