!!!---: हारीतस्य दयालुता :---!!!
========================
यह कथा बाणभट्ट द्वारा रचित "कादम्बरी" से सम्पादित करके उद्धृत है । इस कथा में स्नान के लिए जाते हुए ऋषिकुमार द्वारा मार्ग में मरणासन्न अवस्था में वृक्ष के नीचे पडे एक शुकशावक की प्राणरक्षा का वर्णन है---
आसीत् पुरा हारीतो नाम कश्चन ऋषिकुमारः । एकदा अन्यैः ऋषिकुमारकैः सह स्नातुं गच्छन् सः एकं शुकशिशुम् अपश्यत् । शुकशिशुः मूर्च्छितः आसीत् । समुपजातकरुणः सः समीपवर्तिनं ऋषिकुमारम् अवदत्---
"अयं शुकशिशुः तरुशिखरात् पतितः श्येनमुखात् वा परिभ्रष्टः प्रतिभाति । यतो हि अल्पशेषजीवितोSयं मुहुर्मुहुः मुखेन पतति, मुहुर्मुहुः दीर्घं निश्वसिति, मुहुर्मुहुः चञ्चुपुटं च विवृणोति । तदेहि---एनं गृहाण । यावदेवं अयम् असुभिर्न विमुच्यते तावदेव एनं सरसः समीपं नय ।"
ऋषिकुमारः तं तत्र नीतवान् । हारीतः स्वयमेव तं कतिचित् सलिलबिन्दून् अपाययत् ।
उपजातनवीनप्राणं तं नवनलिनीदलस्य छायायां निधाय समुचितं स्नानविधिम् अकरोत् । अभिषेकावसाने च भगवते सवित्रे अर्घ्यं दत्त्वा सरोवरात् बहिरागत्य धौतवल्कलं परिधृतवान् । अनन्तरं सः शुकं गृहीत्वा मुनिकुमारकैः सह शनैः शनैः तपोवनाभिमुखम् अगच्छत् । सत्यमेव उक्तम्---
"सतां चेतांसि प्रायेण अकारणमित्राणि करुणापराणि च भवन्ति ।"
===============================
वेबसाइट---
www.vaidiksanskritk.com
www.shishusanskritam.com
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa
www.vaidiksanskritk.com
www.shishusanskritam.com
संस्कृत नौकरियों के लिए---
www.facebook.com/sanskritnaukari
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
आर्ष-साहित्य और आर्य विचारधारा के लिए
www.facebook.com/aarshdrishti
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari
संस्कृत में मनोरंजन--
www.facebook.com/patakshepa
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें