शनिवार, 29 अगस्त 2020

मन्दः मन्थरकः

======================

लेखकः--- योगाचार्य डॉ प्रवीण कुमार शास्त्री

कस्मिंश्चित् ग्रामे मन्थरकः नाम तन्तुवायः आसीत् । स प्रतिदिनं वस्त्रं वयति स्म । कदाचित् तस्य वयनयन्त्रस्य काष्ठनिर्मितं दण्डः भग्नः । नूतनदण्डम् आनेतुं मन्थरकः परशुं गृहीत्वा अरण्यं गतवान् । तत्र स एकम् उत्तमं वृक्षं दृष्टवान् । तन कर्तयितुं सः परशुप्रयोगं कृतवान् । लेखकः--- योगाचार्य डॉ प्रवीण कुमार शास्त्री

तस्मिन् वृक्षे काचित् देवता वसति स्म । सा मन्थरकम् उक्तवती , "भोः ! एषः वृक्षः मम आश्रयस्थानम् अस्ति । अतः भवान् एतं मा कर्तयतु । अहं भवते एकं वरं ददामि । भवान् यद् इच्छति, तद् याचतु" इति । योगाचार्य डॉ प्रवीण कुमार शास्त्री

मन्थरकः उक्तवान्, "अहं विचारयित्वा वदिष्यामि" । अनन्तरं सः मित्रस्य नापितस्य गृहं गतवान् । तं पृष्टवान्, "भोः मित्र ! देवता वरं दातुं सज्जा अस्ति । कं वरं याचानि ?"

नापितः उक्तवान्, "भवान् राज्यं याचतु । तेन महाराजत्वं प्राप्यते । अहं भवतः मन्त्री भविष्यामि ।"

"अस्तु" इति उक्त्वा मन्थरकः गृहमागतवान् । पत्नीं पृष्टवान्, "प्रिये ! देवता वरं ददाति । नापितः वदति--- राज्यं याचतु । किं याचानि ?" लेखकः--- योगाचार्य डॉ प्रवीण कुमार शास्त्री


सा उक्तवती, "नापितः मूर्खः । सः किमपि न जानाति । राज्यस्य निर्वहणे बहु कष्टं भवति । अतः राज्यं मास्तु । इदानीं भवान् प्रतिदिनम् एकं वस्त्रं वयति किल । तेन अस्माकम् आजीविका कष्टेन प्रचलति । भवान् देवताम् अन्यत् बाहुद्वयं, द्वितीयं शिरः च याचतु । तदा भवान् प्रतिदिनं वस्त्रद्वयं कर्तुं शक्नोति ।  एकस्य वस्त्रस्य धनं दैनन्दिन-उपयोगार्थं भवति । द्वितीयस्य धनं सङ्ग्रहीतुं शक्यते । तदा वयं सुखेन जीवनं यापयामः ।"

मन्थरकः एतत् अङ्गीकृतवान् । स वनं गत्वा देवतां याचितवान्, "भगवति ! मह्यम् अन्यत् बाहुद्वयं, द्वितीयं शिरः च यच्छतु ।"

देवता उक्तवती, "तथास्तु" ।  लेखकः--- योगाचार्य डॉ प्रवीण कुमार शास्त्री

तत्क्षणमेव मन्थरकस्य अन्यत् बाहुद्वयं, द्वितीयं शिरश्च उत्पन्नम् । स सन्तोषेण ग्राममागतवान् । परन्तु जनाः विचित्राकारं तं दृष्ट्वा राक्षसं च मत्वा तं दण्डेन ताडयित्वा मारितवन्तः ।

गुरुवार, 20 अगस्त 2020

नष्टा मन्दविसर्पिणी

======================


कश्चन महाराजः आसीत् । तस्य शय्यायां मन्दविसर्पिणी नाम यूका (जूआं) वसति स्म । सा यूका महाराजस्य रक्तम् आस्वादयन्ती सुखेन जीवति स्म । लेखकः--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री 

एकदा अग्निमुखः नाम कश्चित् मत्कुणः तां शय्यायामागतवान् ।तं दृष्ट्वा मन्दविसर्पिणी उक्तवती ---- "भो मत्कुण ! भवान् किमर्थमत्र आगतवान् ? भवता अत्र न स्थातव्यम् । शीघ्रमेव इतः गच्छतु" इति । लेखकः--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री 


ततः अग्निमुखः उक्तवान् --- "आर्ये ! अहं बहुजनानां रक्तम् अस्वादितवान् । परन्तु कुत्रापि मधुरं रक्तं न लब्धम् । भवती अनुमतिं ददाति चेद् एतस्य महाराजस्य मधुरं रक्तं पीत्वा यम जीवनं सार्थकं करोमीति" । लेखकः--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री 

मन्दविसर्पिणी उक्तवती --- "भोः अग्निमुख ! अहम् अनुमतिं ददामि । परन्तु महाराजः यदा निद्रावशः भवति, तथा अहं प्रथमं तस्य रक्तं पिबामि । तदनन्तरम् एव भवता रक्तं पातव्यम् । त्वरा न करणीयम्" इति । लेखकः--- योगाचार्य डॉक्टर प्रवीण कुमार शास्त्री 

"अस्तु, अहं तथैव करोमि ।" इति अग्निमुखः अङ्गीकृतवान् ।

किञ्चित् कालानन्तरं महाराजः तत्रागतवान्, शय्यायां सुप्तवान् च । महाराजस्य इतोऽपि निद्रा नागता आसीत् । तदानीमेव जिह्वाचपलं निरोद्धम् असमर्थः अग्निमुखः तं दष्टवान् महाराजः झटिति शय्यातः उत्थितवान् । सेवकान् आज्ञापितवान् --- "भोः सेवकाः ! शय्यायां किमस्तीति भवन्तः शीघ्रमेव पश्यन्तु" इति ।

सर्वेऽपि सेवकाः सर्वाणि शय्यावस्त्राणि परिशीलितवन्तः । अत्रान्तरे मत्कुणः रन्ध्रं प्रविष्टवान् । सेवकाः वस्त्रमध्ये स्थितां मन्दविसर्पिणी दृष्टवन्तः, मारितवन्तश्च ।

एवं दुष्टाय मत्कुणाय आश्रयस्य दानेन मन्दविसर्पिणी स्वयं नष्टा । अतः प्राज्ञैः उच्यते ---- "दुष्टेभ्यः आश्रयः न दातव्यः" इति ।

शनिवार, 15 अगस्त 2020

क्रोध से निराशा

===================

चंद्रपुर का राजा चंद्रभान सिंह एक बार अपने कुछ सैनिकों के साथ शिकार खेलने के लिए जंगल में गया । वह जंगल में चलते-चलते बहुत दूर चला गया । उसके सैनिक इधर-उधर बिखर गए और वह अकेला हो गया ।कुछ समय के बाद वह प्यास से व्याकुल हो गया । वह पानी के लिए तरसने लगा । पानी की खोज में वह इधर उधर भटकने लगा ।

तभी उसकी नजर एक वृक्ष पर पड़ी, जहां एक डाली से टप-टप करती पानी की बूंद गिर रही थी । राजा उस वृक्ष के पास गया । नीचे पड़े पत्तों का दोना बनाकर उन बूंदों से दोने को भरने लगा ।

कुछ समय के बाद वह दोना भर गया और राजा प्रसन्न होते हुए जैसे ही पानी को पीने के लिए दोने को मुंह के लगाया । एक तोता टे-टे करते आया और झपट्टा मारकर दोने को नीचे गिरा दिया ।

राजा निराश हो गया । वह वापस उस खाली दोने को भरने लगा| काफी देर के बाद वह दोना फिर भर गया और राजा पुन: हर्षचित्त होकर जैसे ही उस पानी को पीने के लिए दोने को उठाया तो तोते ने वापस उसे गिरा दिया| 

      राजा हताशा के वशीभूत होकर बोला कि मुझे जोर से प्यास लगी है और ये दुष्ट पक्षी मेरी सारी मेहनत पर पानी फेर रहा है ।  मैं इसे छोडूंगा नहीं । राजा ने निशाना साधकर तोते पर बात छोड़ा, निशाना सही लगा और तोते के प्राण निकल गए ।


राजा ने सोचा चलो उस मूर्ख पक्षी से पीछा छूटा ।

अब मैं पानी इकठ्ठा कर अपनी प्यास बुझाऊँगा ।

यह सोचकर वह डाली के वापस पानी इकट्ठा होने वाली जगह पहुंचा तो उसने देखा कि  उस डाली पर एक भयानक विषधर सांप सोया हुआ था और उस सांप के मुंह से लार टपक रही थी|

 राजा जिसको पानी समझ रहा था वह उस विषधर सर्प की जहरीली लार थी ।

राजा का मन ग्लानि से भर गया ।

उसने सोचा, काश ! मैंने संतों के बताये उत्तम क्षमा मार्ग को धारण कर क्रोध पर नियंत्रण किया होता तो ये मेरे हितैषी निर्दोष पक्षी की जान नहीं जाती|

भारवि कवि ने ऐसे लोगों के लिए कहा है :---

सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥

किसी कार्य को बिना सोचे-विचारे अनायास नहीं करना चाहिए । विवेकहीनता आपदाओं का परम या आश्रय स्थान होती है । अच्छी प्रकार से गुणों की लोभी संपदाएं विचार करने वाले का स्वयमेव वरण करती हैं, उसके पास चली आती हैं ।