!!!---: भोजस्य शल्यचिकित्सा :---!!!
==============================
इयं कथा श्रीबल्लालकविद्वारा विरचितेन "भोजप्रबन्थ" नामकग्रन्थाद् उद्धृता अस्ति । अस्यां कथायां वर्णितमस्ति यत् तस्य भोजराजस्यापि काले भारतवर्षे महती शल्यचिकित्सा आसीत् । तस्य चिकित्सा अश्विनकुमारौ अकुरुताम् ।
अथ कदाचिद् राजा भोजः नागराद् बहिः एकस्मिन् तडागे कपालशोधनम् अकरोत् । तन्मूलेन कश्चन शफरः (लघुः मत्स्यः) तस्य कपालं प्रविष्टः । तदारभ्य राज्ञः कपाले वेदना जाता । सा तत्रत्यैः भिषग्वरैः सम्यक् विचिकित्सिता अपि न शान्ता । संवत्सरेSपि काले न केनाSपि निवारितः तस्य रोगः ।
ततः दुःखितमनाः राजा मन्त्रिणं बुद्धिसागरं कथितवान्---"बुद्धिसागर ! इतःपरम् अस्मद्राज्ये न कस्मैचिदपि भिषग्वराय वसतिः देया । यतोहि वैद्यशास्त्रं प्रति मम आस्था समाप्ता । साम्प्रतं मम अन्यसमयः समागतः । तच्छ्रुत्वा सर्वेSपि पौरजनाः अश्रुपूर्णनेत्राः अभवन् ।
अथ कदाचिद् देवसभायाम् इन्द्रः मुनिवरं नारदम् अपृच्छत्---"इदानीं भूलोके किं किं प्रचलति ?"
नारद आह---"सुरनाथ ! न किमपि आश्चर्यम् । किन्तु धारानगर्याः राजा भोजराजः नितराम् अस्वस्थः वर्तते । तस्य रोगः केनापि वैद्येन न निवारितः । तदनेन भोजराजेन सर्वे वैद्यवराः अपि स्वनगर्याः निष्कासिताः । एतदाकर्ण्य इन्द्रः समीपस्थौ अश्विनीकुमारौ इदमाह---
"भो ! स्वर्वैद्यौ ! किं धन्वन्तरीयं शास्त्रम् असत्यम् इति ?"
तौ उक्तवन्तौ---"नेदं शास्त्रम् असत्यं भवितुम् अर्हति । परं येन रोगेण पीडितः अस्ति तस्य मूलम् एव वैद्यैः न ज्ञातम् ।"
इन्द्र उवाच---"यदि शास्त्रमिदं नासत्यं तर्हि युवाभ्यां गन्तव्यं येन स राजा सम्यक् चिकित्सितो भवेत् ।"
अश्विनीकुमारौ विप्रवेशं धृत्वा धारानगरं प्राप्य द्वारपालं उक्तवन्तौ---"भो द्वारपाल ! भोजराजाय निवेदय---"राजाSनृतमिति अङ्गीकृतं वैद्यशास्त्रम् इति श्रुत्वा तत् प्रतिष्ठापनाय तद्रोगनिवारणाय चावां काशीदेशात् आगतौ ।"
द्वारपाल उवाच---"राजशासनेन कोSपि वैद्यः प्रवेशं नार्हति । परं तस्मिन्नेव क्षणे कार्यवशात् बहिर्निर्गतः बुद्धिसागरः तयोः वार्तां श्रुत्वा तौ राज्ञः समीपं नीतवान् । राजा तयोः अलौकिकीं मुखश्रियं दृष्ट्वा तौ सम्मानितवान् ।
तौ अवदताम्---"राजन् ! कुत्रचित् त्वया एकान्ते भवितव्यम् ।" राजा तथा कृतम् । तौ राजानं मोहयित्वा मस्तके विद्यमानं शफरं शल्यचिकित्सया निष्कास्य कस्मिंश्चिद् भाजने निक्षिप्तवन्तौ । ततः सन्धानकारण्या कपालं यथावद् कृत्वा सञजीविन्या च तं संज्ञां प्रापयित्वा राजानं तत् शफरम् अदर्शयताम् । विस्मितः राजा अपृच्छत्---"किमेतत् ??"
"राजन् ! त्वया अपरिचिते सरोवरे कपालशोधनं कृतम् ततः एव सम्प्राप्तमिदम् ।"
राजा पुनः अपृच्छत्---"किमस्माकं पथ्यम् ?"
तौ अवदताम्---
"अशीतेनाम्भसा स्नानं कवोष्णक्षीरसेवनम् ।
एतद् वो मानुषाः पथ्यं स्निग्धमुष्णं च भोजनम् ।।"
एतद् उक्त्वा अश्विनीकुमारौ अन्तर्हितौ अभवताम् । राजापि चिकित्साशास्त्रं प्रति जातविश्वासः सर्वान् वैद्यान् पुनः आमन्त्रयामास । अत एव उच्यते---
"अन्विष्यते हि रत्नानि सागरस्थानि नाविकैः ।
अल्पज्ञानां मते किन्तु शब्दो रत्नाकरो वृथा ।।"
==============================
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/