!!!---: उपहारः :---!!!
=======================
पुरा आंग्लदेशे डेला-जिम-नामानौ दम्पती न्यवसताम् । निर्धनयोः तयोः मनोरथाः कदापि पूर्णतां न यान्ति स्म । जिमः निजेन अल्पीयसा आयेन गृहस्य आवश्यकतानां पूर्तिं व्यदधात् । एकप्रकोष्ठात्मके नातिशोभने गृहे कथञ्चित् तौ स्वजीवनं नयतः स्म ।
धनाभावे सत्यपि तयोः पार्श्वे द्वे वस्तुनी अतिमहार्धे आस्ताम् । जिमस्य वलयविहीना (चेनरहिता) हस्तघटिका, डेलायाः स्वर्णवर्णाः आजानुलम्बाश्च केशाः । डेला यदा दर्पणे स्वकेशान् प्रसाधयति स्म, हर्षिता गर्विता च भवति स्म । जिमः अपि सुकेशीं भार्यां विलोक्य तस्यां भृशं अरज्यत् । तयोः परस्परं प्रगाढः प्रणयः आसीत् ।
दिसम्बरमासे क्रिसमसपर्वणि प्रत्यासन्ने डेला अचिन्तयत्, "अहं पत्ये कम् उपहारं ददामि ?"
उपहारक्रयणाय मम समीपे धनमेव नास्ति । विचारमग्ना खिन्ना च सा भृशं रुरोद । भूमौ निपतद्भिः अश्रुभिः साकं तस्या विषादोSपि अगलत् ।
सायम् इयं एकाकिनी विपणिं गता । तत्र एकम् आपणं तस्याः दृष्टिपथं यातं यत्र केशानां क्रयविक्रयौ भवतः स्म ।
आपणस्य सञ्चालिका काचित् महिला आसीत् । डेला ताम् उपगतवती पृष्टवती च--"मम केशानां कियत् मूल्यम् ?"
व्यापारदक्षा महिला तस्याः केशानां लम्बतां कमनीयतां च निरीक्ष्य डालर-विंशतिं दातुम् उद्यताSभवत् । कथञ्चित् मनः प्रबोधयन्ती डेला केशकर्तनम् अनुज्ञातवती ।
मूल्यम् आदाय डेला घटिकायन्त्राणां विपणनकेन्द्रं गता । लब्धैः डालरैः सा अतिरमणीयं स्वर्णवर्णं घटिकावलयं क्रीत्वा मुदितमनसा गृहं प्रत्यागच्छत् , किन्तु नेयं साहसं बभार मुकुरं द्रष्टुम् ।
तदनु सा व्यचिन्तयत् यद् अद्य क्रिसमसपर्वणि एतेन बहुमूल्येन उपहारेण पतिं विस्मयविमुग्धं विधास्यति । जिमः अपि कतिपयैः अहोभिः पत्नीं केनापि विशिष्टेन उपहारेण प्रीणयितुम् अकामयत् , किन्तु न तेन मनोगतम् अभाणि । कथञ्चित् अल्पम् अल्पं धनं सञ्चित्य सोSपि महनीये तस्मिन पर्वदिवसे आपणात् उपहारं क्रीत्वा गृहं प्रविष्टः ।
तं प्रतीमाणा डेला स्मितपूर्वम् अभाषत---"प्रिय ! मुग्ध इव कथं विलोकयसि मम केशान् । मया केशान् विक्रीय त्वदर्थे घटिकावलयः क्रीतः । पश्य-पश्य कियान् सुन्दरः एषः ? सम्प्रति वलयविहीननया घटिकया समयं पश्यन् न लज्जिष्यसे ।
दर्शय दर्शय घटिकाम् । वलयेन सह घटिकायाः संयोगः कीदृशमः रम्यतरः इति द्रष्टुम् इच्छामि ।"
तद्वचांसि समाकर्ण्य आहतः इव जिमः आसन्दिकायां पतितः । घटिकाविक्रयेण क्रीता स्वर्णमयी पिनसंहतिः तस्य हस्ते आसीत् ।
क्षणेन लब्धसंज्ञः जिमः पत्नीम् आलिङ्गन् उच्चैः हसन् च अभणत् ---"प्रिये ! आवयोः उपहारौ इत्यत् सुन्दरौ स्तः यदेतयोः उपयोगं अद्य विधातुं मनः न अनुमन्यते ।"
"प्रथमं त्वं पाकशालायाः किञ्चित् अशनीयम् आनय । तीव्रा क्षुधा बाधते माम् ।"
==============================
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(१६.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१७.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१८.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(१६.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१७.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१८.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें