गुरुवार, 22 सितंबर 2016

का तावद् वस्तुतो माता

!!!---: का तावद् वस्तुतो माता :---!!!
==============================
अद्य न्यायालयः तथा जनैः सङ्कुलः यथा नेतः पूर्वं कदापि दृष्टः । द्वाभ्यां वक्कीलाभ्यां सह द्वे नार्यौ न्यायाधीशस्य निर्णयं श्रोतुम् उत्कण्ठिते । अग्रिमायां पङ्क्तौ स्थिते आस्ताम् । तयोः एका चित्रा द्वितीया च विचित्रा ।

एकादशवादनसमये न्यायाधीशः स्वलिखितं निर्णयं श्रावयितुम् उत्थितः । स उच्चैः उक्तवान्---"साक्षिणां वचनानि मया सम्यग् विचारितानि । इमौ विधिशास्त्रविशारदौ वाक्कीलौ अपि स्वपक्षसमर्थनाय यान् तर्कान् प्रस्तुतवन्तौ ते अपि मया विचिन्तिताः । अनया चित्रया उपस्थापितानि प्रमाणानि यथा सत्यानि प्रतीतानि भवन्ति तथैव विचित्रया न्यायालये न्यस्तानि सर्वाणि प्रमाणपत्राण्यपि अकाट्यानि ज्ञातानि भवन्ति । अयं च द्विवर्षकल्पो बालः मणिदीपः द्वयोरपि मात्रोः अङ्काय स्पृहयति । अतः असौ कस्याः पुत्र इति निर्णेतुम् असमर्थेन मया निर्धारितम्--अस्य बालस्य समानं भागद्वयं विधातव्यम्, एको भागः मणिः चित्रायै देयः द्वितीयश्च भागः विचित्रायै अर्पितव्यः । इति ।"

किञ्चित् विरम्य स भूयो भाषितवान्---"गतमासे सन्दिग्धायां स्थितौ उपस्थितायाम् एकं भवनं मया द्विधा विभज्य द्वाभ्यां सहोदराभ्यां दत्तम् । तावपि आत्मानम् एकस्य सम्पूर्णस्य भवनस्याधिकारिणं घोषयन्तौ तथैव विवदमानौ न्यायालयमागतौ यथा इमे चित्रा विचित्रा च मणिदीपम्, "अयं मम पुत्रः," , अयं मम पुत्रः" इति ख्यापयन्त्यौ मिथः विविदमाने न्यायालयम् आगते" इति ।

निर्णयं श्रुत्वा विचित्रा प्रसन्ना जाता, किन्तु चित्रा मूर्च्छिता भूमौ छिन्नमूला तलेव अपतत् । बहुभिः उपचारैः लब्धचेतना सा करौ मुकुलीकृत्य रुदती प्रार्थयत न्यायाधीशम्---"श्रीमन् । अहं मणिदीपस्य केशच्छेदमपि सोढुं समर्था नास्मि । याचे भवन्तम् अस्य जीवनम् । दीयताम् अयं विचित्रायै । तस्याः पुत्र एव भूत्वा शतं जीवतु अयम्", इति

क्षणं तूष्णीकः न्यायाधीशः, पुनर्घोषितवान्----"मया साम्प्रतं सत्यम् उपलब्धम् । चित्रा एवास्य वस्तुतो माता । सा यां स्वाभाविकीं निःस्वार्थां ममतां दर्शितवती तया निश्चितः भवति----मणिदीपः अस्याः एव पुत्रः । मूर्च्छा एव तस्याः सत्यतायाः साक्षिणी । अथ तथाविधं निर्णयं श्रुतवत्याः विचित्रायाः मुखे आगतः प्रसादस्तां मायाविनीं साधयति ।"

न्यायाधीशस्य बुद्धिर्वैभवं भूरि भूरि प्रशंसन्तः जनाः प्रमुदिताः जाताः । चित्रा च हृतप्रायं जीवनदीपं मणिदीपं पुनः प्राप्य तथैव प्रहृष्टा यथा कोSपि अन्धः सहसा नेत्रे लब्ध्वा हृष्यति ।

शब्दार्थः---
सङ्कुलः---भरा हुआ ।
नेतः पूर्वम्--इससे पूर्व नहीं,
वाक्कीलः---वकील
भूयः---फिर, पुनः,
ख्यापयन्त्यौ----बतलाती हुई,
मुकुलीकृत्य---जोडकर,


तूष्णीकः---चुप ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें