सोमवार, 19 सितंबर 2016

जितने मुँह, उतनी बातें

!!!---: कष्टं सर्वप्रसादनम् :---!!!
=======================

कश्चित् जनः गर्दभेण सुदूरप्रदेशस्य यात्रायै प्रस्थितः । तेन सह तस्य द्वादशवर्षीयः पुत्रः अपि आसीत् । जनकः गर्दभम् आरुह्य पुत्रश्च पदातिः प्रयाति स्म ।

पथि द्वित्राः जनाः गर्दभस्थं तं वीक्ष्य ऊचुः---"कीदृशोSयं पिता, यः स्वयं तु सगर्वं गर्दभारूढः , किन्तु वराकः बालकः पदातिः याति ।"

तेषां टिप्पणीं श्रुत्वा पिता गर्दभात् अवरुह्य पुत्रं गर्दभे उपावेशयत् । यावत् तौ किञ्चिद् दूरं गच्छतः, अन्ये केचित् जनाः बालकम् आक्षिपन्तः अवोचन---

"कीदृशोSयं निर्लज्जः बालः, एष स्वयं तु गर्दभासीनः प्रयाति, वृद्धः पिता पद्भ्यां तम् अनुगच्छति । नूनम् एष कलिकालस्य प्रभावः ।"

तेषां कुत्सनं निशम्य पिताSपि पुत्रेण साकं रासभम् अध्यतिष्ठत् ।

मार्गे अन्ये केचित् सहयायिनः उभौ विलोक्य अवदत्----"एतौ पितापुत्रौ कीदृशौ निष्ठुरौ स्तः, ययोः हृदये मूकं निरीहं च पशुं प्रति दया एव नास्ति । नूनम् उभयोः भारेण गर्दभोSयं मरिष्यति । अस्माभिः तु यद् युक्तरूपं प्रतिभाति, तत् कथितम् । यद् रोचते तत् क्रियताम् ।"

तद्वचनेन लज्जमानौ इव उभौ गर्दभाद् अवतीर्य पदाती प्राचलताम् ।

कञ्चिद् अध्वानं लङ्घितवतोः तयोः वर्त्मनि कतिपये जनाः तौ दृष्ट्वा उच्चैः हसन्तः अभाषन्त---"पश्यत ! पश्यत ! इमौ मूर्खौ । गर्दभे याने सत्यपि यद् पद्भ्यां यातः ।"



सत्यम् उच्यते मनीषिभिः यत् सर्वेषां प्रसादनं सुकरं नास्ति ।

==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

1 टिप्पणी:

  1. क्वापि शुद्धिः कर्तव्या।
    आक्षिपन्तः अवोचन=>अवोचन्
    उभौ विलोक्य अवदत्=>अवदन्
    Thanx for sharing these cute stories.

    जवाब देंहटाएं