शनिवार, 17 सितंबर 2016

लवकुशौ

!!!---: लवकुशौ :---!!!
======================

श्रीरामः अयोध्यायाः नरपतिः आसीत् । तस्य द्वौ पुत्रौ अभवतां--लवः कुशः चेति ।

बाल्यावस्थायां किल तौ स्वजनन्या सीतया सह वाल्मीकेः आश्रमे अवसताम् । तत्र च गुरोः वाल्मीकेः सकाशात् रामायणम् अपठताम् । तत्र वटुभिः सह अक्रीडताम् । गुरोः अनुशासने अतिष्ठताम् ।

एकदा श्रीरामः अश्वमेध-यागम् अकरोत् । तदा दिग्विजयाय अश्वम् अमुञ्चत् । ततः एका विशाला सेना अश्वम् अन्वगच्छत् । लक्ष्मणस्य पुत्रः चन्द्रकेतुः सेनायाः नायकः आसीत् । यावत् तुरगः आश्रममार्गेण अगच्छत् तावत् लवकुशौ तम् अपश्यताम् । कौतुकेन तं गृहीत्वा आश्रमम् अनयतां च । अनन्तरम् अश्वरक्षकः चन्द्रकेतुः तत्रागत्य तौ अकथयत्---

"शीघ्रं त्यजतम् एतं श्रीरामस्य यागाश्वम् अथवा मया सह युद्धं कुरुतम् ।"

बालौ अवदताम्----"वीराः ! वयं वाल्मीकि-शिष्याः निर्भयाः च । न कस्यापि प्रभुत्वं सोढुं शक्नुमः । न त्यजामः अश्वम्, युद्धाय सज्जाः भवत ।"

ततः उभयोः मध्ये युद्धम् अभवत् । युद्धे च लवकुशौ लीलयैव चन्द्रकेतुम् अजयताम् । इदं ज्ञात्वा लक्ष्मणः लत्रागच्छत् । तौ तमपि अजयताम् ।

अन्ते श्रीरामः स्वयं तत्रागच्छत् , अवदच्च----"भो बालकौ ! शीघ्रं त्यजतम् एनम् अश्वम् । तद्वचनमपि अमन्यमानौ तौ तेनापि सह युद्धाय उद्यतौ अभवताम् । अत्रान्तरे शिष्यैः निवेदितः महर्षिः वाल्मीकिः ससंभ्रमं तत्रागत्य युद्धात् तौ न्यवारयत् । परस्परं परिचयम् अकारयत् च । लवकुशौ श्रीरामस्य पादयोः अपतताम् । श्रीरामः अपि सुतौ परिष्वज्य नितराम् अतुष्यत् ।

शब्दार्थः---अन्वगच्छत्--पीछे गया ।
सोढुम्---सहन करने के लिए ,
परिष्वज्य---आलिंगन करके (गले लगाकर)
उद्यतौ---तैयार हुए,
अमुञ्चत्---छोडा ।

संस्कृते अनुवादं कुरुत----
(१.) दशरथ अयोध्या के राजा थे ।
(२.) उनके चार पुत्र थे ।
(३.) श्रीराम और लक्ष्मण वन गए ।
(४.) भरत और शत्रुघ्न ने राज्य का प्रबन्ध किया ।
(५.) श्रीराम के दो पुत्र थे ।
(६.) लक्ष्मण के पुत्र का नाम चन्द्रकेतु था ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(१६.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१७.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१८.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें