मंगलवार, 12 जुलाई 2016

तपसा किं न सिद्ध्यति

!!!---: तपसा किं न सिद्ध्यति :---!!!
==============================


पार्वती पतिरूपेण शिवं प्राप्तुं तपस्याम् आचरति स्म । ग्रीष्मकाले सा दिवा अग्निभिः परिवृता सूर्यम् अवलोकयति स्म । हेमन्ते ऋतौ रात्रिषु शीतले जले आकण्ठं निमग्ना अतिष्ठत् । एवं कतिचित् मासाः गताः । एकदा कश्चित् वटुः तपोवनं प्राविशत् । वटोः आननम् देदीप्यमानम् आसीत् । वटुं दृष्ट्वा पार्वती आसनात् उत्थाय तमुपगम्य सादरम् अकथयत्---

"भोः तापस, ! स्वागतं ते । उपविशतु, श्रमं चापनयतु भवान् ।"

वटुः कुशलं पृष्ट्वा कौतुहलेन अवदत्----"हे तपस्विनि ! किमर्थं कठिनां तपस्यां करोषि ?"

सा तूष्णीम् अतिष्ठत् । तदा पार्वत्याः सखी तस्याः तपसः प्रयोजनं तस्मै वटवे न्यवेदयत् ।

तत् श्रुत्वा वटुः उमाम् अपृच्छत्---"अयि पार्वती, किं सत्यम् एव इदम् ?" इति

पार्वती अवदत्---"आम्, मम एषः निश्चयः ।"

वटुः----"मैवम् मैवम् ! नोचितं खलु एतत् । शिवस्य तु त्रीणि नेत्राणि, श्मशाने वासः , भस्मलिप्तं शरीरम्, वृषभः वाहनम्, किम् एतादृशं पतिं वाञ्छसि ? कस्य उपदेशेन एवं करोषि ?"

पार्वती शिवनिन्दां श्रुत्वा क्रोधेन एवम् अवदत्---"अपसर अरे ! वाचाल !! नोचितं त्वया सह सम्भाषणम् । महेशवरस्य अलौकिकं स्वरूपं त्वं न जानासि, अथवा अहम् एव इतः गमिष्यामि ।" इति ।



यदा सा चलिता शिवः वटोः रूपं परित्यज्य तस्याः मार्गम् अवरुद्ध्य अवदत्---"पार्वति ! प्रीतोSस्मि तव तपोभिः ।" इति ।।
==============================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें