मंगलवार, 26 जुलाई 2016

सत्यस्य विजयः

!!!---: सत्यस्य विजयः :---!!!
=======================

एकस्मिन् ग्रामे एका धेनुः आसीत् । तस्याः नाम "विमला" आसीत् । तस्याः एकः वत्सः आसीत् । सा प्रतिदिनं प्रातः ग्रामात् दूरं घासं चरितुं गच्छति स्म ।

एकदा सायं विमला गृहम् आगच्छति स्म । मार्गे एकः व्याघ्रः आगच्छत् अवदत् च---"अहं बुभुक्षितः, तव मांसं खादिष्यामि ।"

विमला निर्भीका आसीत् । सा अवदत्---"पश्यतु । गृहे मम एकः वत्सः अस्ति । सायं यदा सः मम दुग्धं पास्यति ततः परम् अहं पुनः अत्र आगमिष्यामि । इदानीं मां त्यजतु भवान् ।"

व्याघ्रः अवदत्---"तव वचने कः विश्वासः ?"

विमला अवदत्---"सत्यं वदामि । अहम् आगमिष्यामि एव ।"

तदा व्याघ्रः ताम् अत्यजत् ।

विमला गृहम् आगच्छत् । वत्सः तस्याः दुग्धम् अपिबत् । ततः सा स्वसत्यं पालयितुं तत् वनस्थलम् अगच्छत् । व्याघ्रस्य विश्वासः नासीत् । अतः विमलां दृष्ट्वा सः चकितः अभवत् ।

विमला अवदत्---"अहम् आगता अस्मि । मां खादतु ।"

व्याघ्रः अवदत्---"भगिनि ! सत्यबलेन तव विजयः अभवत् । यद्यपि अहं बुभुक्षितः , तथापि तव मांसं न खादिष्यामि । त्वं गृहं गच्छ ।"

विमला सानन्दं गृहम् आगच्छत् । उक्तम् अस्ति---

"सत्यमेव जयति ।"


==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari/

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें