!!!---: ज्ञानं भारः क्रियां विना :---!!!
=======================
(पञ्चतन्त्रनामकस्य संस्कृतनीतिकथाग्रन्थस्य अन्तिमे तन्त्रे विद्यमानायाः कथायाः सम्पादितः अंशोSयं विशेषलेखः (पोस्ट) । अस्यां कथायां व्यवहारं विना शुष्कस्य ज्ञानस्य निरर्थकता दर्शिता । उक्तञ्च--"शास्त्राण्यधीत्यपि भवन्ति मूर्खाः, यस्तु क्रियावान् पुरुषः स विद्वान् ।" अत्रोपदेशो लभ्यते यत् व्यवहारो बुद्धिः क्रिया वा ज्ञानस्य परिणामः भवति । व्यवहारं विना तु पाण्डित्यं व्यर्थं भारभूतं च ।)
"वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा ।
बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ।।"
एकस्मिन् नगरे चत्वारः युवानः परस्परं मित्रभावेन निवसन्ति स्म । तेषां त्रयः शास्त्रपारंगताः, परन्तु बुद्धिरहिताः । एकस्तु बुद्धिमान् केवलं शास्त्रपराङ्गमुखः । सः सर्वदा विचिन्त्यैव कार्य करोति स्म । अथ तैः कदाचिन्मित्रैः मन्त्रितम् ---"को गुणो विद्यायाः, येन देशान्तरं गत्वा भूपतीन् परितोष्य अर्थोपार्जनं न क्रियते ? तत्पूर्वदेशं गच्छामः ।"
तथानुष्ठिते किञ्चिन्मार्गं गत्वा तेषां ज्येष्ठतरः प्राह---"अहो ! अस्माकम् एकश्चतुर्थो मूढः केवलं बुद्धिमान् । न च राजप्रतिग्रहो बुद्ध्या लभ्यते विद्यां विना । तन्नास्मै स्वोपार्जितं दास्यामः । तद्गच्छतु गृहम् ।"
ततो द्वितीयेन अभिहितम्---"भो सुबुद्धे ! गच्छ त्वं स्वगृहम् , यतस्ते विद्या नास्ति ।"
ततस्तृतीयेन अभिहितम्---"अहो ! न युज्यते एवं कर्तुम् । यतो वयं बाल्यात् प्रभृत्येकत्र केरीडिताः । तदा आगच्छतु महानुभावोSस्मद् उपार्जितवित्तस्य समभागी भविष्यतीति ।"
उक्तञ्च---
"अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ।।"
तदा आगच्छतु एषोSपि इति ।
तथानुष्ठिते तैः मार्गाश्रितैरटव्यां कतिचिद् मृतसिंहस्य अस्थीनि दृष्टानि । ततश्चैकेन अभिहितम्---"अहो ! अद्य विद्यापरीक्षा क्रियते । कतिचिद् एतानि मृतसत्त्वस्य अस्थीनि तिष्ठन्ति । तद्विद्याप्रभावेण जीवनसहितानि कुर्मः । ्हम् अस्थिसञ्चयं करोमि ।"
ततश्च तेन औत्सुक्यात् अस्थिसञ्चयः कृतः ।
द्वितीयेन चर्म-मांस-रुधिरं संयोजितम् ।
तृतीयोSपि यावज्जीवनं सञ्चारयति तावत् सुबुद्धिना वारितः--- "भो ! तिष्ठतु भवान्, एष सिंहो निष्पाद्यते । यदि एनं सजीवं करिष्यसि ततः सर्वानपि व्यापादयिष्यति ।"
इति तेन अभिहितः स आह---"धिक् मूर्ख ! नाहं विद्यायाः विफलतां करोमि ।"
ततस्तेन अभिहितम्---"तर्हि प्रतीक्षस्व क्षणं यावदहं वृक्षमारोहामि ।"
तथानुष्ठिते यावत् सजीवः कृतः तावत् ते त्रयोSपि सिंहेन उत्थाय व्यापादिताः । स सुबुद्धिः च पुनर्वृक्षाद् अवतीर्य गृहं गतः ।
अत उच्यते---
"अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।
दुर्भागाभरणप्रायो ज्ञानं भारः क्रियां विना ।।"
==============================
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(१६.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१७.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१८.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(१६.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१७.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१८.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/