बुधवार, 10 अगस्त 2016

श्रेयसां पन्थाः

!!!---: परमेश्वरः परमाकारुणिकः :---!!!
=======================

कश्चित् नरपतिः मृगयाप्रसंगेन अश्वम् आरूढः एकाकी गहनं वनम् अविशत् । मध्याह्नं यावत् स इतस्ततः बभ्राम । श्रान्तो भूत्वा स एकस्य महतः गर्तस्य समीपे उपाविशत् । तस्मिन् गर्ते नव जातेन शिशुना सह एकां लोमशां वीक्ष्य विचारयामास---

"एषा लोमशा किमर्थं गर्तं गता ? एषा स्वयं गर्ताद् बहिः आगन्तुं न शक्नोति गर्ते किमपि भक्षणीयं वस्तु नास्ति । किं खादित्वा जीवति ? नूनम् आसन्नप्रसवा इयं कथंचिद् गर्ते पतिता स्यात् तत्र चेयं पुत्रं जनितवती ।"

असौ भूपति पुनः विचारमग्नः जातः---"कथयन्ति जनाः यत् परमेश्वरः सर्वेभ्यः भोजनं ददाति । अत्र स्थित्वा पश्यामि एषा किं खादति इति ।" एवं चिन्तयतः तस्य होराद्वयं यातम् ।

तदैव तेन सिंहस्य वनं कम्पयद् घोरं गर्जनं श्रुतम् । पशवः भयाद् इतस्ततः पलायितुम् आरेभिरे । नृपोSपि वृक्षम् आरूढः । तत्र स्थितः परितः निपुणं निरीक्षमाणः नृपः किं पश्यति---यत् सिंहः मृगम् एकं निहत्य तं दन्तैः प्रगृह्य वेगात् इतः आयाति । राजा भयेन अकम्पत इव ।

ततः सिंहेन बलात् उत्पात्यमानः मृगः गर्ते अपतत् । सिंहः प्रधावन् क्षणादेव अक्ष्णोः अगोचरः जातः ।

सिंहे गतवति नृपः वृक्षाद् अवरुह्य यदा गर्ते दृष्टिं क्षिपति---तदा लोमशां शिशुना सह आनन्दं खेलन्ती मृगमांसं च खादन्ती पश्यति । एतद् अवलोक्य नृपः दृढं विश्वसिति यत् परमेश्वरः परमकारुणिकः अस्ति । स सर्वेषां योगक्षेमं वहति । क्षुधातार्यै लोमशायै तेनैव सिंह-माध्यमेन मृगः प्रेषितः । वयं संसारिणः प्रभोः अवलम्बनं हित्वा व्याकुलाः इति विचार्य स राज्यचिन्तां परित्यज्य तपसि लीनः जातः । वने ध्यानमग्नस्य तस्य द्वे दिने व्यतीते, किन्तु स कमपि भोजनम् आदाय आयान्तं न पश्यति । क्षुधया पिपासया च आर्तस्य तस्य दशा शोचनीया जाता ।

तेन पथा गच्छन् कश्चन महात्मा तस्य सर्वं वृत्तं विज्ञाय एवम् उपादिशत्---"राजन् ! त्वं स्वधर्मं विहाय अत्र तपः करोसि । एतत् साम्प्रतम् उचितं नास्ति । यः कर्त्तव्यं विस्मरति, पौरुषं च जहाति, तस्मिन् कदापि परमात्मा न प्रसीदति । अतः स्वं राज्यं गत्वा प्रजापालनात्मकं कर्त्तव्यम् आचर । कर्त्तव्यपालनम् एव श्रेयसां पन्थाः ।"


==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें