!!!---: मा मम चित्रं कार्षीः :---!!!
=======================
कस्मिंश्चित् पुरे एकः चित्रकारः अवसत् । तस्य चित्राणि दृश्यं सम्मूर्तयन्ति स्म ।
अतः उत्कृष्टचित्रकारेषु तस्य गणना आसीत् । एकदा तस्य मनसि विचारः प्रास्फुरत् यद् अहं मुग्धाननस्य देवतुलितसौन्दर्यस्य कस्यचित् बालकस्य चित्रं रचयेयम् । असौ स्वयात्रासु ईदृशं कमनीयकान्तिं बालं यत्र तत्र गवेषते स्म ।
बहुकालानन्तरम् अतिमुग्धाकृतिः अनुपमलावण्यसम्पन्नः कश्चित् कृषकबालः तेन ग्रामे प्राप्तः तस्य पित्रोः अनुमत्या स बालकं समक्षे उपवेश्य कैश्चित् दिनैः तस्य प्रतिकृतिं पूर्णताम् अनयत् ।
अपूर्वकान्त्या राजमानं तत् चित्रं सर्वैः अभिनन्दितम् । तस्य चित्रस्य लक्षशः प्रतयः तेन विक्रीताः बहुधनं च समर्जितम् ।
बहूनि वर्षाणि व्यतीतानि । पुनः तस्य चेतसि विचारः प्रादुरासीत् यत् कस्यचित् क्रूरकर्मणः भयङ्कराकृतेः मानवस्य चित्रं रचयेयम्, यद् दष्ट्वा भीतेः जुगुप्सायाः च भावः उत्पद्येत ।
ईदृशं मानवं यत्र तत्र अन्विष्यन् स एकं कारागृहं गतः । तत्र अधीक्षकस्य अनुमत्या स तादृशं दण्डभाजम् एकं बन्दिनम् दृष्टवान् । चित्रकारस्य कल्पनायां यादृशः मानवः अविद्यत, स तादृशः एवासीत् ।
चित्रकारः तम् उपेत्य स्वाभिप्रायं निजगाद । किं स्यात् मम चित्रेण इति पृष्टः स तस्य शंकाम् अपनेतुं चित्राणां महत्त्वं प्रत्यपादयत् । पूर्वरचितं बालकचित्रम् अपि प्रादर्शयत् ।
तत् चित्रं ध्यानेन अवलोकयन् स बन्दी क्षणं मौनं भेजे । ततः तस्य नेत्राभ्याम् अश्रुधारा प्रावहत् । चित्रकारः तं रुदन्तं वीक्ष्य अपृच्छत्---"किं जानासि त्वम् एतं बालकम् ?"
दीर्घं निःश्वसन् असौ बन्दी शनैः जगाद---"महाशय ! एतत् ममैव शैशवकालस्य चित्रम् ।"
तत्कथनं संश्रुत्य स्तब्धः विस्मितः च चित्रकारः अभाषत---"क्वायं सुकुमारः कुमारः क्व च घोराकृतिः त्वम् , किमिदम् ? स्पष्टम् उदीरय ।"
क्षणं विरम्य प्रकृतिस्थः भूत्वा स आत्मवृत्तम् एवम् कथयमास---"यत् बाल्ये एव मम पितरौ दिवंगतौ । ग्रामे एकलः निवसन् गहं दुर्जनानाम् सङ्गम् अविन्दम् । तत्प्रभावाद् अनेके दोषा माम् आविशन् ।"
"पश्चाद् दस्यूनां सङ्गेन चौर्य लुण्ठनं हिंसनं च मे वृत्तिः संजाता । यादृशं कर्म, तादृशम् एव क्रौर्य मम आनने संक्रान्तम् । एकदा राजपुरुषैः निगृहीतः दण्डितश्च कारां प्राप्तवान् ।"
"असौ दस्युः पुनः करौ बद्ध्वा तं प्रार्थयत यत् मम चित्रं नैव नैव रचनीयम् ।"
==============================
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें