!!!---: सुविचार्य विधातव्यम् :---!!!
============================
इयं कथा सोमदेवस्य कृतात् "कथासरित्सागरात्" उद्धृता अस्ति । तत्र "चतुर्व्यूहम्" एकं पाठं वर्तते । तत्रैव "गोदोहनम्" अस्ति । अस्यां कथायाम् समयस्य महत्त्वं प्रतिपादयति ।
आसीत् पुरा माधवो नाम कश्चिद् गोपालकः । तस्य गृहे नन्दिनी नाम एका गौः आसीत् । तस्याः दुग्धं विक्रीय सः सुखेन जीवनं यापयति स्म ।
एकदा तस्य भागिनेयः तत्रागत्य सूचितवान्---"मातुल ! प्रतिवेशिनः श्रेष्ठिनः गृहे मासानन्तरम् एकः यज्ञः संपत्स्यते । तस्मिन् उत्सवे पञ्चाशत् किलोमितस्य क्षीरस्य आवश्यकता भविष्यति ।"
इदमाकर्ण्य माधवः अचिन्यत्---"पञ्चाशत् किलोमितस्य पयः , अस्तु दास्यामि । एतावन्मात्रं पयः विक्रीय बहुधनं प्राप्स्यते, येन एकस्य भवनस्य निर्माणं करिष्यामि ।"
अथ प्रसन्नः माधवः स्वधेनुम् अहर्निशं सेवते । सः तस्याः रज्जुं धृत्वा तस्यै तृप्तिपर्यन्तं प्रभूतं घासादिकं ददाति, जलं पाययति, विषाणयोः तैलं करोति । प्रातः सायं च तां तिलकं करोति । यदा-कदा गुडादिकमपि भोजयति । स सर्वदा चिन्तयामास--"एकवारं ग्रहीष्यामि पयोSस्या प्राज्यम् उत्सवे ।"
इत्थं सेवानिरतस्य तस्य एकः मासः व्यतीतः । अस्मिन्नन्तरे तस्य भार्या मालती पितृगृहात् प्रत्यावर्तत । माधवः ताम् तत्सर्वं विस्तरेण अकथयत् । तौ सत्वरं कुम्भकारस्य गृहाद् घटदशकं क्रीतवन्तौ । तदैव प्रतिवेशी दुग्धाय तम् आकारयत् । माधवस्तु सपदि पञ्च-उपचारैः गाम् अपूजयत् । पात्रहस्तः दोहनाय गोः समीपम् अगच्छत् ।
मासैकपर्यन्तं दुग्धस्य अदोहनात् दुग्धहीना सा माधवहस्ते पात्रं दृष्ट्वा एव अकूर्दत् । माधवः पौनःपुन्येन प्रार्थयति---"नन्दिनि ! कथं मां व्याकुलयसि ? पञ्चाशत् किलोमितं क्षीरं सत्वरं यच्छ ।"
पौनः पुन्येन दोग्धुं प्रयतमानं माधवं सा पृष्ठपादाभ्यां ताडयित्वा रक्तरञ्जितम् अकरोत् । तं तादृशायाम् अवस्थायां वीक्ष्य मालती मूर्च्छिता जाता ।
बहुभिः उपचारैः तस्याः मूर्च्छाम् दूरीकृत्य माधवः ताम् अकथयत्---"मासान्तेSहं धनी भविष्यामि इति चिन्तयित्वा एव मासपर्यन्तं मया धेनुरेव न दुग्धा । अस्मात् कारणाद् इयं दुग्धहीनाSभवत् । देवि ! भविष्यचिन्तायां तु मया स्वकीयं वर्त्तमानमपि विनाशितम् । एभिः रक्तबिन्दुभिः मम चक्षुरुन्मीलितं यत् लघु-अपि कार्यं अविचार्य न कर्त्तव्यम् ।
उक्तं हि---
"सुविचार्य विधातव्यं कार्यं कल्याणकांक्षिणा ।
यः करोत्यविचार्यैतत् स विषीदति मानवः ।।"
जो कार्य समय पर हो जाता है वही कार्य फलदायक होता है । आज के करणीय कार्य को करने के बदले भविष्य में एक साथ करने पर अधिकाधिक फल मिलेगा, ऐसा सोचने वाला मनुष्य अद्यतनीय मिलने वाले फल को खोकर भविष्य में मिलने वाले फल से भी वञ्चित रहता है ।
यथा----
"यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ।।"
तथा च
"कालेन बिन्दुमात्रेण जलदानेन यत्सुखम् ।
न तथा सिन्धुदानेन गते कालेSस्ति संभवम् ।।"
==============================
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें