शुक्रवार, 5 अगस्त 2016

मुधा कलहः

!!!---: मुधा कलहः :---!!!
=======================

एकस्य जनस्य पार्श्वे विपुला भूसम्पत्तिः आसीत् । प्रायः तस्य भूसम्बन्धिनः विवादाः प्रचलन्ति स्म । न्यायालये गतागतैः बहुधनव्ययैः अभियोगैः विलम्बितैः निर्णयैः विधिवक्तृणाम् असत्यव्यवहारैः चासौ अत्यन्तं व्याकुलः आसीत् । अनेकैः रोगैः अभिभूता तस्य पत्नी प्रायः चिकित्सकानां परामर्शेन औषधसेवनं करोति स्म । एकस्मिन् दिवसे स पुरुषः पत्नीम् अवदत्---"अहं भूमिविवादैः अभियोगैः च भृशं दुःखी अस्मि । अतः अहं पुत्रं विधिवक्तारं द्रष्टुम् इच्छामि, येन एभ्यः कष्टेभ्यः मुक्तिं लभेय ।"

पत्नी बभाषे---"किं न पश्यति भवान् रुजाक्रान्तां माम् ? नित्यम् औषधं सेवमाना अहं व्याकुलाSस्मि जाता । अहन्तु पुत्रं चिकित्सकं विधास्यामि । स मां रोगमुक्तां करिष्यति ।"

उभौ स्वमते आग्रहिणौ आस्ताम् । क्रमशः वाक्कलहः सम्प्रवृत्तः । उच्चैः स्वरेण क्रोशन्तौ तौ विलोक्य तेन पथा गच्छन्तः जनाः एकत्रिता बभूवुः । विवादविषयं ज्ञात्वा तेSवदन्---"युवयोः मतं तु श्रुतम् अस्माभिः । पुत्रं किं चिकीर्षति ? तस्य मतमपि ज्ञातव्यम् अस्ति । आहूयतां स्वपुत्रः ।"



जनानां जिज्ञासया तौ संज्ञां लब्धवन्तौ । पुत्रः तु जातः एव नासीत् ।
============================
www.facebook.com/kathamanzari
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें