शुक्रवार, 26 अगस्त 2016

पराधिकारचर्चा

!!!---: पराधिकारचर्चा :---!!!
=======================

अस्ति वाराणस्यां कर्पूरपटको नाम रजकः । एकदा स रात्रौ सपरिवारः स्वपिति स्म । तदनन्तरं तद्गृहद्रव्याणि हर्तुं चौरः प्रविष्टः । तस्य प्राङ्गणे गर्दभः बद्धः तिष्ठति कुक्कुरः च उपविष्टः अस्ति ।

अथ गर्दभः श्वानम् आह--"सखे ! भवतः तावत् अयं व्यापारः । तत् किमिति त्वम् उच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि ?"

कुक्कुरः ब्रूते--"भद्र ! मम नियोगस्य चर्चा त्वया न कर्त्तव्या । त्वमेव किं न जानासि, यथा तस्य अहर्निशं गृहरक्षां करोमि । यतोSयं चिरात् निवृत्तो ममोपयोगं न जानाति । तेन अधुनाSपि मम आहारदाने मन्दादरः । यतः विना विधुरदर्शनं स्वामिनः उपजीविषु मन्दादराः भवन्ति ।

गर्दभः ब्रूते---"शृणु रे बर्बर !

"याचते कार्यकाले यः स किं भृत्यः सः किं सुहृत् ।"

कुक्कुरः ब्रूते---"भृत्यान् संभाषयेद् यस्तु कार्यकाले स किं प्रभुः ।"

ततः गर्दभः सकोपमाह---"अरे दुष्टमते ! पापीयान् त्वं यद् विपत्तौ स्वामिकार्ये उपेक्षां करोषि । भवतु तावत् । यथा स्वामी जागरिष्यति तन्मया कर्त्तव्यम् ।"

यतः---

"पृष्ठतः सेवयेदर्कं जठरेण हुताशनम् ।
स्वामिनं सर्वभावेन परलोकममायया ।।"

इत्युक्त्वा अतीव चीत्कारशब्दं कृतवान् । ततः स रजकः तेन चीत्कारशब्देन प्रबुद्धः निद्रा-भङ्गकोपात् उत्थाय गर्दभं लगुडेन ताडयामास । येन असौ पञ्चत्वम् अगमत् । अतोSहं ब्रवीमि---

"पराधिकारचर्चां यः कुर्यात् स्वामिहितेच्छया ।
स विषीदति चीत्काराद् गर्दभस्ताडितो यथा ।।"

शब्दार्थः----
पराधिकारचर्चा---दूसरे के काम में हस्तक्षेप करना,
नियोगस्य---कर्त्तव्य की
निवृत्तः---निश्चिन्त
उपजीविषु---सेवकों पर,
किं भृत्यः---बुरा सेवक,
अमायया---बिना छल के,
जठरेण----पेट से,
अर्कम्---सूर्य,
मन्दादरः----कम ध्यान देता है,
रजकः धोबी-
विधुरदर्शनम्---कष्ट देखना,
पञ्चत्वम्---मृत्यु
हुताशनम्---अग्नि ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(१६.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१७.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१८.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें