विश्वासो नैव कर्त्तव्यो मधुरासु खलोक्तिषु
=================================
एकश्मिन् वने कश्चन सिंहः प्रतिवसति स्म । एकदा सः सुप्तः आसीत् । तदा एकः मूषकः तस्य केसरान् अकर्तन् । प्रबुद्धः सिंहः स्वकेसरान् छिन्नान् अपश्यत् । सः अचिन्यत्---"अहो , मम केसराः कर्तिताः । नूनं मूषकस्य कार्यमेतत् । किं करवाणि ? भवतु, एवं करिष्यामि । मार्जारः मूषकस्य शत्रुः , अतः कमपि मार्जारं पालयामि । सः मूषकं भक्षयिष्यति" इति ।
सः सिंहः ग्राममगच्छत् । मार्गे कमपि मार्जारमश्यत् । तस्य समीपं गत्वा सिंहः एवम् अवदत्---"भो मित्र मार्जार ! मम गृहे कश्चन मूषकः प्रतिवसति । सः सुप्तस्य मम केसरान् कर्तति, एतं निवारय । त्वं मया सह वस । अहं ते प्रभूतम् आहारं दास्यामि" इति ।
मार्जारः अकथयत्--"यथा आदिशति भवान् । अहं त्वया सह वत्स्यामि ।"
सिंहः मार्जारेण सह गुहाम् अगच्छत् । तदा मार्जारः---"मित्र, अहं क्षुधया पीडितः अस्मि । मह्यम् आहारं प्रयच्छ" इति कथयति स्म ।
सिंहः तस्मै मांसादिकं यच्छति स्म । एवं मार्जारः तत्र सुखेन वसति स्म । मूषकः मार्जारात् भीतः बिलाद् बहिः नागच्छत् । अतः सिंहः अपि मूषकाद् भयं विना सुखेन कालं नयति स्म ।
मूषकः बिलस्यान्तः आहारं विना क्षीणः अभवत् । क्षुधया पीडितः सः अचिन्तयत्---"किं करवाणि ? आहारं विना कथं जीविष्यामि । यदि बिलाद् बहिः गच्छामि तर्हि मार्जारः मां भक्षयति । अतः अन्धकारे बहिः गत्वा आहारम् अन्विष्यामि" इति ।
मूषकः रात्रौ बिलाद् निरगच्छत् । मार्जारः तमपश्यत् । सद्यः तं गृहीत्वा सिंहमवदत्--- "भो मृगराज ! पश्य तव शत्रुः अयं गृहीतः । अलम् इदानीम् चिन्तया । आवां सुखेन वसावः" इत्युक्त्वा खादितवान् ।
सिंहः अचिन्तयत्---"इदानीम् अनेन मार्जारेण न मे प्रयोजनम् । अतः परम् अस्मै भोजनं न दास्यामि" इति ।
ततः परं सिंहः मार्जाराय आहारं न यच्छति स्म । एकदा क्षुधया पीडितः मार्जारः सिंहमकथयत् ---- मित्र ! भवान् स्ववचनं स्मरतु । मह्यम् आहारं प्रयच्छतु" इति ।
सिंहः--- "मूर्ख ! त्वया न मे प्रयोजनम् । गच्छ यथेष्टम् । न किञ्चिदपि स्मरामि ।"
मार्जारः--- "एवम् । अस्तु ! कृतघ्न ! महत्पापं करोषि यत् स्वयमेव कृतां प्रतिज्ञां विस्मरसि ।"
तदाकर्ण्य क्रुद्धः सिंहः मार्जारं हन्तुम् उद्युतः । भीतः मार्जारः वृक्षम् आरुह्य अवदत्--- "विश्वासो नैव कर्त्तव्यो मधुरासु खलोक्तिषु ।"
==============================
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) सूक्ति-सुधा
www.facebook.com/suktisudha
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
(21.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/
www.vaidiksanskrit.com
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) सूक्ति-सुधा
www.facebook.com/suktisudha
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी
https://www.facebook.com/groups/sanskritnaukari
(21.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें